A 1171-4 Kāśikā(vṛtti)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1171/4
Title: Kāśikā[vṛtti]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1171-4 Inventory No.: New
Title Kāśikāvṛtti saptamādhyāya dvitīyapāda
Author Jayāditya+Vāmana
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Maithali
Material Palm-leaf
State Complete and undamaged.
Size 34.4 x 4 cm
Binding Hole One in centre.
Folios 32
Lines per Folio 5
Foliation Nemerals in left margin of the verso side.
Scribe Guṇapati
Date of Copying [LS] 358 āśvinabadidvādaśī bhaumavāra
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-464
Used for edition no/yes
Manuscript Features
Folio 13th is dark and illegible. After folio 1 to 13; film is retaken from 4th folio.
Excerpts
Beginning
oṃ namo rāmāya ||
sici vṛddhiḥ parasmaipadeṣu || parasmaipadapare sici parata igantasyāṅgasya vṛddhir bhavati acaiṣīt anaiṣīt alāvīt apāvīt akārṣīt ahārṣīt antaraṅgam api guṇam
eṣāṃ vṛddhir vacanād bādhate nyaluvīt nyapuvīd ityatra kuṭāditvān ṅitve sati vṛddhau pratiddhāyām uvaṅ ādeśaḥ kriyate parasmaipadeṣv iti kiṃ acyoṣṭa aploṣṭa ||
1 ||
atolrāntasya || samīpavacanoyam antaśabdaḥ rephalakārau yāvato ʼntau samīpau
tadantasyāṅgasyāta eva sthāne vṛddhir bhavati parasmaipadapare sici parataḥ
kṣara akṣārīt tsara atsārīt jvala ajvālīt hmala ahmālīt ato halāder laghor iti
vikalpasyāyam apavādaḥ ata iti kiṃ nyakhorīt nyamīlīt lrāntasyeti kiṃ mā bhavān
aṭīt mā bhavān aśīt antagrahaṇaṃ kiṃ ababhrīt aśvallīt atra yau rephalakārau
aṅgasyātau tāvataḥ samīpau na bhavataaḥ || 2 ||
vadavrajahalantasyācaḥ || vadavrajor halantānāñcācaḥ sthāne parasmaipadapare sici parato vṛddhir bhavati vada avādīt vraja avrājīt vikalpabādhanārthaṃ
vadivrajyor grahaṇaṃ halantānāṃ apākṣīt abhaitsīt arautsīt achaitsīt(!)
atāpsīt atrāpsīt (fol.1v1-2r1)
End
ata upadhāyāḥ---|| ñiti ṇiti pratyaye parata upadhāyā ʼ(!)kārasya vṛddhir bhavati
pākaḥ tyāgaḥ rāgaḥ pācayati ata iti kiṃ bhedayati upadhāyā iti kiṃ cakāsayati
||1006 ||
taddhiteṣvacām ādeḥ || taddhiteḍu ñiti ṇiti pratyaye parato ,ṅgasyācām āder aco
vṛddhir bhavati ñiti gārgyaḥ vātsyaḥ ṇiti aupagavaṃ kāpaṭavaṃ vāṣṇir yādavaḥ
acām āder aco vṛddhir antyopalakṣaṇāṃ<ref name="ftn1">Read: antyopadhāº</ref> vṛddhiṃ bādhate || 1007 ||
|| kiti ca || kiti ca taddhite parato ,ṅgasyācām āder aco vṛddhir bhavati
nāḍāyanaḥ cārāyaṇaḥ || 1008 || (fol.32r1-4)
Colophon
iti kāśiyāṃ(!)<ref name="ftn2">Read: kāśikāyāṃº</ref> vṛttau saptamasyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ || ❖ ||
śubham astu || śrīr astu || || la saṃ 358 āśvinabadidvādaśyāṃ bhaume, jamugāma brahmapure sadupādhyāyaśrīvāsudevacaraṇāravindebhyaḥ paṭhatā śrīguṇapatinā svapāṭhārthaṃ likhitam idaṃ pustakam iti || (fol.32r4-5)
Microfilm Details
Reel No. A 1171/4
Date of Filming 08-01-87
Exposures 45
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-08-2003
Bibliography
<references/>