A 1171-4 Kāśikā(vṛtti)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/4
Title: Kāśikā[vṛtti]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1171-4 Inventory No.: New

Title Kāśikāvṛtti saptamādhyāya dvitīyapāda

Author Jayāditya+Vāmana

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithali

Material Palm-leaf

State Complete and undamaged.

Size 34.4 x 4 cm

Binding Hole One in centre.

Folios 32

Lines per Folio 5

Foliation Nemerals in left margin of the verso side.

Scribe Guṇapati

Date of Copying [LS] 358 āśvinabadidvādaśī bhaumavāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-464

Used for edition no/yes

Manuscript Features

Folio 13th is dark and illegible. After folio 1 to 13; film is retaken from 4th folio.

Excerpts

Beginning

oṃ namo rāmāya ||

sici vṛddhiḥ parasmaipadeṣu || parasmaipadapare sici parata igantasyāṅgasya vṛddhir bhavati acaiṣīt anaiṣīt alāvīt apāvīt akārṣīt ahārṣīt antaraṅgam api guṇam

eṣāṃ vṛddhir vacanād bādhate nyaluvīt nyapuvīd ityatra kuṭāditvān ṅitve sati vṛddhau pratiddhāyām uvaṅ ādeśaḥ kriyate parasmaipadeṣv iti kiṃ acyoṣṭa aploṣṭa ||

1 ||

atolrāntasya || samīpavacanoyam antaśabdaḥ rephalakārau yāvato ʼntau samīpau

tadantasyāṅgasyāta eva sthāne vṛddhir bhavati parasmaipadapare sici parataḥ

kṣara akṣārīt tsara atsārīt jvala ajvālīt hmala ahmālīt ato halāder laghor iti

vikalpasyāyam apavādaḥ ata iti kiṃ nyakhorīt nyamīlīt lrāntasyeti kiṃ mā bhavān

aṭīt mā bhavān aśīt antagrahaṇaṃ kiṃ ababhrīt aśvallīt atra yau rephalakārau

aṅgasyātau tāvataḥ samīpau na bhavataaḥ || 2 ||

vadavrajahalantasyācaḥ || vadavrajor halantānāñcācaḥ sthāne parasmaipadapare sici parato vṛddhir bhavati vada avādīt vraja avrājīt vikalpabādhanārthaṃ

vadivrajyor grahaṇaṃ halantānāṃ apākṣīt abhaitsīt arautsīt achaitsīt(!)

atāpsīt atrāpsīt (fol.1v1-2r1)

End

ata upadhāyāḥ---|| ñiti ṇiti pratyaye parata upadhāyā ʼ(!)kārasya vṛddhir bhavati

pākaḥ tyāgaḥ rāgaḥ pācayati ata iti kiṃ bhedayati upadhāyā iti kiṃ cakāsayati

||1006 ||

taddhiteṣvacām ādeḥ || taddhiteḍu ñiti ṇiti pratyaye parato ,ṅgasyācām āder aco

vṛddhir bhavati ñiti gārgyaḥ vātsyaḥ ṇiti aupagavaṃ kāpaṭavaṃ vāṣṇir yādavaḥ

acām āder aco vṛddhir antyopalakṣaṇāṃ<ref name="ftn1">Read: antyopadhāº</ref> vṛddhiṃ bādhate || 1007 ||

|| kiti ca || kiti ca taddhite parato ,ṅgasyācām āder aco vṛddhir bhavati

nāḍāyanaḥ cārāyaṇaḥ || 1008 || (fol.32r1-4)

Colophon

iti kāśiyāṃ(!)<ref name="ftn2">Read: kāśikāyāṃº</ref> vṛttau saptamasyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ || ❖ ||

śubham astu || śrīr astu || || la saṃ 358 āśvinabadidvādaśyāṃ bhaume, jamugāma brahmapure sadupādhyāyaśrīvāsudevacaraṇāravindebhyaḥ paṭhatā śrīguṇapatinā svapāṭhārthaṃ likhitam idaṃ pustakam iti || (fol.32r4-5)

Microfilm Details

Reel No. A 1171/4

Date of Filming 08-01-87

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-08-2003

Bibliography


<references/>